B 357-14 Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/14
Title: Agnisthāpanavidhi
Dimensions: 24.3 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2251
Remarks: B 357B/14



Reel No. B 357/14

Inventory No. 1373

Title Agnisthāpanavidhi

RemarksSāmagānāṃ Agnisthāpanavidhi

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.3 x 11.0 cm

Binding Hole(s)

Folios 5

Lines per Page 9

Foliation figures in lower right-hand margin and the abbreviation sāmāgni is in upper left-hand

margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2251

Manuscript Features

MS contains the text about Sāmāgnisthāpanavidhi.

Excerpts

«Beginning: »


śrīḥ

atha sāmagānāṃ agnisthāpanādividhiḥ || ||

tatra kartā prāṅmukhaṃ kuṃḍa bhuvivarur viṃśatyuṅ(!)gulamitāyāṃ kuśair apadravyamapāsya

gomayenānulipya tatryuktadatvavānakakuśakusumayavānāṃ ekatamena rekhāḥ kuryāt || kuśenaiva

reṣāṃ kuryād iti kaudyu(!)maśākhīyāḥ || dīrgharju kuśādināṃguṣṭaparvatiraṃgulamānaṃ

vidhāyopalipa sthaṃḍilasya dakṣiṇabhāge sārdhamaṃgulam tyaktvā dvādaśāṅgulāpūrvagāminīṃ

pārthividhyātaśuklavarṇāṃ rekhām ullikhet || tatas tatpaścimāṃtasaṃlagnām uttaragāminīm

ekaviṃśatyaṅgulām āgneyinīṃ dhyātalohotavarṇāṃtayaivollikhet | (fol. 1v1–6)


«End:»


atha pradakṣiṇam agniṃ parikramya brahmāṇaṃ visṛjya punaḥ svāsanam āgatyāgniṃ pradakṣiṇīkṛtya

pātrasthaṃ jalaśeṣaṃ virasya punar jalenāpūrya bhūmau pratiṣthāpya vāmadevyaṃ gāyet

❖ oṃ vāmadevaṛṣir gāyatrīchandaḥ indro devatā śāntikarmaṇi jape viniyogaḥ | kayānaścityetyādi |

atra baliharaṇānte chandogapariśiṣṭe kathitam api varaprārthanam sarvatraiva manyante | tad yathā


ārogyam āyu aiśvaryam dhī dhṛtir santatir yaśaḥ |

ūjovācaḥ paśūn vīryaṃ brahmabrāhmaṇyam eva ca |

saubhāgyaṃ krmasiddhiñ ca jñātiśraiyyaṃ sukartṛtāṃ |

sarvametat sarvasākṣidraviṇodorirī hi vaḥ |


tataḥ sarvametat karmācchidramastvityabhidhāya yathāśaktibhir ūpāśabrāhmaṇān bhojayet |

iti sāmagānāṃ kuśakaṃḍikā (exp. 5b6–6:3)

«Colophon»x


Microfilm Details

Reel No. B 357/14

Date of Filming 24-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 05-03-2013

Bibliography